A 395-23 Vṛndāvanakāvya

Manuscript culture infobox

Filmed in: A 395/23
Title: Vṛndāvanakāvya
Dimensions: 24.8 x 7.3 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:

Reel No. A 395/23

Title Vṛndāvanakāvya

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.5 x 7.5 cm

Folios 7

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Scribe Śivahari

Date of Copying NS 791

Place of Deposit NAK

Accession No. 1/1452/10

Manuscript Features

Folios misplaced (4,7,6,5). Glosses are found in the margins of the manuscript. Word divisions are marked in the text.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

varadāya namo haraye<ref>in the margin: patati jano</ref> yaṃ smarann api na moharaye<ref>in the margin: mohavege</ref> |
bahuśaś cakraṃda hatā manasi ditir yyena cakraṃ<ref>in the margin: daityaṃ samūhaṃ</ref> dahatā ||

svam iva bhujaṅgaviśeṣaṃ vyupadhāya ca yaḥ svapiti bhujaṅ gavi<ref>in the margin: tale</ref> śeṣaṃ |
navapallavasamakarayā śriyormmipaṃktyā ca sevitaḥ samakarayā<ref>in the margin: makareṇa saha varttamānayā</ref> |

yena ca balir asuro dhaḥ kṣiter avasthāpitaḥ surair asurodhaḥ |
pṛthukaḥ<ref>in the margin: arbhakaḥ</ref> sann ibhavad ana(?) cikṣepa ca yaḥ sarojasannibhavadanaḥ || (fol. 1v1–5) <references/>

End

nadati jala[[dai]]r nnidāghe<ref>in the margin: grīṣme ...</ref> sāraṃgo pāste
bibhrati kaitakam<ref>in the margin: ketakasyedaṃ</ref> avaneḥ<ref>in the margin: pṛthivyāḥ</ref> sāraṃ<ref>in the margin: śreṣṭhaṃ</ref> gopās te |
saṃpraty udyamakālo na vāhinīpānāṃ<ref>in the margin: vāhinīturaṅgādīnāṃ pātīti yaḥ teṣāṃ vāhinīpānāṃ janānāṃ udyamakālo na bhavati ||</ref>
tvanmukhasurabhīnāṃ<ref>in the margin: tvanmukha iva surabhi yeṣāṃ</ref> śrīr nnavā<ref>in the margin: nūtanā</ref> hi nīpānāṃ<ref>in the margin: puṣpānāṃ(!)</ref> ||

ity āha pītavāsasam āyatanetras taṃ
kaṃsāsurāt paśumatāyatane trastaṃ |
hasitānāṃ vimalatayā saha līlājānāṃ
chāyāṃ prakiran daśanaiḥ sa halī lājānāṃ || 52 || (exp. 6a+5b) (fol. 7r6–7v4 ) <references/>

Colophon

iti vṛndāvanakāvyaṃ samāptaṃ || || ||

naipālikābde vidhurandhrasiṃdhāv āṣāḍhaśukle pratipattithau ca |
vṛndāvanākhyaṃ vililekha kāvyaṃ śivādipaścād-dhari nāmadheya ||

saṃ.791 āṣādḥa śudipādo aṃgāravārasa dhuno || (fol. 7v4–6)

Microfilm Details

Reel No. A 395/23

Date of Filming 16-07-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-11-2003