A 395-23 Vṛndāvanakāvya
Manuscript culture infobox
Filmed in: A 395/23
Title: Vṛndāvanakāvya
Dimensions: 24.8 x 7.3 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:
Reel No. A 395/23
Title Vṛndāvanakāvya
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 24.5 x 7.5 cm
Folios 7
Lines per Folio 7
Foliation figures in the right-hand margin of the verso
Scribe Śivahari
Date of Copying NS 791
Place of Deposit NAK
Accession No. 1/1452/10
Manuscript Features
Folios misplaced (4,7,6,5). Glosses are found in the margins of the manuscript. Word divisions are marked in the text.
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
varadāya namo haraye<ref>in the margin: patati jano</ref> yaṃ smarann api na moharaye<ref>in the margin: mohavege</ref> |
bahuśaś cakraṃda hatā manasi ditir yyena cakraṃ<ref>in the margin: daityaṃ samūhaṃ</ref> dahatā ||
svam iva bhujaṅgaviśeṣaṃ vyupadhāya ca yaḥ svapiti bhujaṅ gavi<ref>in the margin: tale</ref> śeṣaṃ |
navapallavasamakarayā śriyormmipaṃktyā ca sevitaḥ samakarayā<ref>in the margin: makareṇa saha varttamānayā</ref> |
yena ca balir asuro dhaḥ kṣiter avasthāpitaḥ surair asurodhaḥ |
pṛthukaḥ<ref>in the margin: arbhakaḥ</ref> sann ibhavad ana(?) cikṣepa ca yaḥ sarojasannibhavadanaḥ || (fol. 1v1–5)
<references/>
End
nadati jala[[dai]]r nnidāghe<ref>in the margin: grīṣme ...</ref> sāraṃgo pāste
bibhrati kaitakam<ref>in the margin: ketakasyedaṃ</ref> avaneḥ<ref>in the margin: pṛthivyāḥ</ref> sāraṃ<ref>in the margin: śreṣṭhaṃ</ref> gopās te |
saṃpraty udyamakālo na vāhinīpānāṃ<ref>in the margin: vāhinīturaṅgādīnāṃ pātīti yaḥ teṣāṃ vāhinīpānāṃ janānāṃ udyamakālo na bhavati ||</ref>
tvanmukhasurabhīnāṃ<ref>in the margin: tvanmukha iva surabhi yeṣāṃ</ref> śrīr nnavā<ref>in the margin: nūtanā</ref> hi nīpānāṃ<ref>in the margin: puṣpānāṃ(!)</ref> ||
ity āha pītavāsasam āyatanetras taṃ
kaṃsāsurāt paśumatāyatane trastaṃ |
hasitānāṃ vimalatayā saha līlājānāṃ
chāyāṃ prakiran daśanaiḥ sa halī lājānāṃ || 52 || (exp. 6a+5b) (fol. 7r6–7v4 )
<references/>
Colophon
iti vṛndāvanakāvyaṃ samāptaṃ || || ||
naipālikābde vidhurandhrasiṃdhāv āṣāḍhaśukle pratipattithau ca |
vṛndāvanākhyaṃ vililekha kāvyaṃ śivādipaścād-dhari nāmadheya ||
saṃ.791 āṣādḥa śudipādo aṃgāravārasa dhuno || (fol. 7v4–6)
Microfilm Details
Reel No. A 395/23
Date of Filming 16-07-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 16-11-2003